ذخیرہ الفاظ
صفت سیکھیں – مراٹھی
प्रेमानंदी
प्रेमानंदी जोडी
prēmānandī
prēmānandī jōḍī
رومانی
رومانی جوڑا
वैद्युतीय
वैद्युतीय पर्वतमार्ग
vaidyutīya
vaidyutīya parvatamārga
برقی
برقی پہاڑی ریل
निष्फळ
निष्फळ कारचे दर्पण
niṣphaḷa
niṣphaḷa kāracē darpaṇa
بے فائدہ
بے فائدہ کار کا آئینہ
एकटा
एकटा कुत्रा
ēkaṭā
ēkaṭā kutrā
تنہا
تنہا کتا
दुःखी
दुःखी मुलगा
duḥkhī
duḥkhī mulagā
اداس
اداس بچہ
अद्भुत
अद्भुत धूमकेतू
adbhuta
adbhuta dhūmakētū
شگوفہ
شگوفہ دار کومیٹ
दुराचारी
दुराचारी मुलगा
durācārī
durācārī mulagā
شرارتی
شرارتی بچہ
निळा आकाश
निळा आकाश
niḷā ākāśa
niḷā ākāśa
بغیر بادلوں کا
بغیر بادلوں کا آسمان
एकटा
एकटा विधुर
ēkaṭā
ēkaṭā vidhura
تنہا
تنہا بیوہ
पार्माणू
पार्माणू स्फोट
pārmāṇū
pārmāṇū sphōṭa
ایٹمی
ایٹمی دھماکہ
मदतीचा
मदतीची बाई
madatīcā
madatīcī bā‘ī
مدد کرنے والا
مدد کرنے والی خاتون